अधरं मधुरं वदनं मधुरं मधुराष्टकम् भजन लिरिक्स

अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं।।

ये भी देखें – अच्चुतम केशवं कृष्ण दामोदरम।



वचनं मधुरं चरितं मधुरं,

वसनं मधुरं वलितं मधुरं,
चलितं मधुरं भ्रमितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



वेणुर्मधुरो रेणुर्मधुरः,

पाणिर्मधुरः पादौ मधुरौ,
नृत्यं मधुरं सख्यं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



गीतं मधुरं पीतं मधुरं,

भुक्तं मधुरं सुप्तं मधुरं,
रूपं मधुरं तिलकं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



करणं मधुरं तरणं मधुरं,

हरणं मधुरं स्मरणं मधुरं,
वमितं मधुरं शमितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



गुंजा मधुरा माला मधुरा,

यमुना मधुरा वीची मधुरा,
सलिलं मधुरं कमलं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



गोपी मधुरा लीला मधुरा,

युक्तं मधुरं मुक्तं मधुरं,
दृष्टं मधुरं शिष्टं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



गोपा मधुरा गावो मधुरा,

यष्टिर्मधुरा सृष्टिर्मधुरा,
दलितं मधुरं फलितं मधुरं,
मधुराधिपतेरखिलं मधुरं।।



अधरं मधुरं वदनं मधुरं,

नयनं मधुरं हसितं मधुरं,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं।।

स्वर – जया किशोरी जी।


Previous articleकटती गाया री पुकार सांभलजो बीरा भजन लिरिक्स
Next articleलिख दो म्हारे रोम रोम में राम राम हो रमापति भजन लिरिक्स
Shekhar Mourya
Bhajan Lover / Singer / Writer / Web Designer & Blogger.

3 COMMENTS

  1. बहुत ही मधुर आवाज में गया है और उच्चारण बहुत ही स्पष्ट है

LEAVE A REPLY

Please enter your comment!
Please enter your name here